Original

तावुभौ प्रीतमनसौ कार्यवत्तां निवेद्य ह ।वरुणेनाभ्यनुज्ञातौ नागलोकं विचेरतुः ॥ ८ ॥

Segmented

तौ उभौ प्रीत-मनस् कार्यवत्-ताम् निवेद्य ह वरुणेन अभ्यनुज्ञातौ नाग-लोकम् विचेरतुः

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
प्रीत प्री pos=va,comp=y,f=part
मनस् मनस् pos=n,g=m,c=1,n=d
कार्यवत् कार्यवत् pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
निवेद्य निवेदय् pos=vi
pos=i
वरुणेन वरुण pos=n,g=m,c=3,n=s
अभ्यनुज्ञातौ अभ्यनुज्ञा pos=va,g=m,c=1,n=d,f=part
नाग नाग pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
विचेरतुः विचर् pos=v,p=3,n=d,l=lit