Original

तत्र देवर्षिसदृशीं पूजां प्राप स नारदः ।महेन्द्रसदृशीं चैव मातलिः प्रत्यपद्यत ॥ ७ ॥

Segmented

तत्र देव-ऋषि-सदृशीम् पूजाम् प्राप स नारदः महा-इन्द्र-सदृशीम् च एव मातलिः प्रत्यपद्यत

Analysis

Word Lemma Parse
तत्र तत्र pos=i
देव देव pos=n,comp=y
ऋषि ऋषि pos=n,comp=y
सदृशीम् सदृश pos=a,g=f,c=2,n=s
पूजाम् पूजा pos=n,g=f,c=2,n=s
प्राप प्राप् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
नारदः नारद pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
इन्द्र इन्द्र pos=n,comp=y
सदृशीम् सदृश pos=a,g=f,c=2,n=s
pos=i
एव एव pos=i
मातलिः मातलि pos=n,g=m,c=1,n=s
प्रत्यपद्यत प्रतिपद् pos=v,p=3,n=s,l=lan