Original

अहं ते सर्वमाख्यास्ये दर्शयन्वसुधातलम् ।दृष्ट्वा तत्र वरं कंचिद्रोचयिष्याव मातले ॥ ५ ॥

Segmented

अहम् ते सर्वम् आख्यास्ये दर्शयन् वसुधा-तलम् दृष्ट्वा तत्र वरम् कंचिद् रोचयिष्याव मातले

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
आख्यास्ये आख्या pos=v,p=1,n=s,l=lrt
दर्शयन् दर्शय् pos=va,g=m,c=1,n=s,f=part
वसुधा वसुधा pos=n,comp=y
तलम् तल pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
तत्र तत्र pos=i
वरम् वर pos=n,g=m,c=2,n=s
कंचिद् कश्चित् pos=n,g=m,c=2,n=s
रोचयिष्याव रोचय् pos=v,p=1,n=d,l=lrn
मातले मातलि pos=n,g=m,c=8,n=s