Original

तमुवाचाथ स मुनिर्गच्छावः सहिताविति ।सलिलेशदिदृक्षार्थमहमप्युद्यतो दिवः ॥ ४ ॥

Segmented

तम् उवाच अथ स मुनिः गच्छावः सहितौ इति सलिलेश-दिदृक्षा-अर्थम् अहम् अपि उद्यतः दिवः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
तद् pos=n,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
गच्छावः गम् pos=v,p=1,n=d,l=lat
सहितौ सहित pos=a,g=m,c=1,n=d
इति इति pos=i
सलिलेश सलिलेश pos=n,comp=y
दिदृक्षा दिदृक्षा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
अपि अपि pos=i
उद्यतः उद्यम् pos=va,g=m,c=1,n=s,f=part
दिवः दिव् pos=n,g=,c=5,n=s