Original

मातलिर्नारदेनैवं संपृष्टः पथि गच्छता ।यथावत्सर्वमाचष्ट स्वकार्यं वरुणं प्रति ॥ ३ ॥

Segmented

मातलिः नारदेन एवम् संपृष्टः पथि गच्छता यथावत् सर्वम् आचष्ट स्व-कार्यम् वरुणम् प्रति

Analysis

Word Lemma Parse
मातलिः मातलि pos=n,g=m,c=1,n=s
नारदेन नारद pos=n,g=m,c=3,n=s
एवम् एवम् pos=i
संपृष्टः सम्प्रच्छ् pos=va,g=m,c=1,n=s,f=part
पथि पथिन् pos=n,g=,c=7,n=s
गच्छता गम् pos=va,g=m,c=3,n=s,f=part
यथावत् यथावत् pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
आचष्ट आचक्ष् pos=v,p=3,n=s,l=lan
स्व स्व pos=a,comp=y
कार्यम् कार्य pos=n,g=n,c=2,n=s
वरुणम् वरुण pos=n,g=m,c=2,n=s
प्रति प्रति pos=i