Original

एतच्छत्रात्परिभ्रष्टं सलिलं सोमनिर्मलम् ।तमसा मूर्छितं याति येन नार्छति दर्शनम् ॥ २४ ॥

Segmented

एतत् छत्त्रात् परिभ्रष्टम् सलिलम् सोम-निर्मलम् तमसा मूर्छितम् याति येन न अर्छति दर्शनम्

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
छत्त्रात् छत्त्र pos=n,g=n,c=5,n=s
परिभ्रष्टम् परिभ्रंश् pos=va,g=n,c=1,n=s,f=part
सलिलम् सलिल pos=n,g=n,c=1,n=s
सोम सोम pos=n,comp=y
निर्मलम् निर्मल pos=a,g=n,c=1,n=s
तमसा तमस् pos=n,g=n,c=3,n=s
मूर्छितम् मूर्छय् pos=va,g=n,c=1,n=s,f=part
याति या pos=v,p=3,n=s,l=lat
येन येन pos=i
pos=i
अर्छति ऋछ् pos=v,p=3,n=s,l=lat
दर्शनम् दर्शन pos=n,g=n,c=2,n=s