Original

अशास्यानपि शास्त्येष रक्षोबन्धुषु राजसु ।सृष्टः प्रथमजो दण्डो ब्रह्मणा ब्रह्मवादिना ॥ २१ ॥

Segmented

अशास्यान् अपि शास्ति एष रक्षः-बन्धुषु राजसु सृष्टः प्रथम-जः दण्डो ब्रह्मणा ब्रह्म-वादिना

Analysis

Word Lemma Parse
अशास्यान् अशास्य pos=a,g=m,c=2,n=p
अपि अपि pos=i
शास्ति शास् pos=v,p=3,n=s,l=lat
एष एतद् pos=n,g=m,c=1,n=s
रक्षः रक्षस् pos=n,comp=y
बन्धुषु बन्धु pos=n,g=m,c=7,n=p
राजसु राजन् pos=n,g=m,c=7,n=p
सृष्टः सृज् pos=va,g=m,c=1,n=s,f=part
प्रथम प्रथम pos=a,comp=y
जः pos=a,g=m,c=1,n=s
दण्डो दण्ड pos=n,g=m,c=1,n=s
ब्रह्मणा ब्रह्मन् pos=n,g=m,c=3,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
वादिना वादिन् pos=a,g=m,c=3,n=s