Original

एष कृत्ये समुत्पन्ने तत्तद्धारयते बलम् ।सहस्रशतसंख्येन प्राणेन सततं ध्रुवम् ॥ २० ॥

Segmented

एष कृत्ये समुत्पन्ने तत् तद् धारयते बलम् सहस्र-शत-संख्येन प्राणेन सततम् ध्रुवम्

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
कृत्ये कृत्य pos=n,g=n,c=7,n=s
समुत्पन्ने समुत्पद् pos=va,g=n,c=7,n=s,f=part
तत् तद् pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
धारयते धारय् pos=v,p=3,n=s,l=lat
बलम् बल pos=n,g=n,c=2,n=s
सहस्र सहस्र pos=n,comp=y
शत शत pos=n,comp=y
संख्येन संख्या pos=n,g=m,c=3,n=s
प्राणेन प्राण pos=n,g=m,c=3,n=s
सततम् सततम् pos=i
ध्रुवम् ध्रुवम् pos=i