Original

नारदोऽथाब्रवीदेनं क्व भवान्गन्तुमुद्यतः ।स्वेन वा सूत कार्येण शासनाद्वा शतक्रतोः ॥ २ ॥

Segmented

नारदो अथ अब्रवीत् एनम् क्व भवान् गन्तुम् उद्यतः स्वेन वा सूत कार्येण शासनाद् वा शतक्रतोः

Analysis

Word Lemma Parse
नारदो नारद pos=n,g=m,c=1,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
एनम् एनद् pos=n,g=m,c=2,n=s
क्व क्व pos=i
भवान् भवत् pos=a,g=m,c=1,n=s
गन्तुम् गम् pos=vi
उद्यतः उद्यम् pos=va,g=m,c=1,n=s,f=part
स्वेन स्व pos=a,g=n,c=3,n=s
वा वा pos=i
सूत सूत pos=n,g=m,c=8,n=s
कार्येण कार्य pos=n,g=n,c=3,n=s
शासनाद् शासन pos=n,g=n,c=5,n=s
वा वा pos=i
शतक्रतोः शतक्रतु pos=n,g=m,c=6,n=s