Original

अग्निरेष महार्चिष्माञ्जागर्ति वरुणह्रदे ।वैष्णवं चक्रमाविद्धं विधूमेन हविष्मता ॥ १८ ॥

Segmented

अग्निः एष महा-अर्चिष्मत् जागर्ति वरुण-ह्रदे वैष्णवम् चक्रम् आविद्धम् विधूमेन हविष्मता

Analysis

Word Lemma Parse
अग्निः अग्नि pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
अर्चिष्मत् अर्चिष्मत् pos=a,g=m,c=1,n=s
जागर्ति जागृ pos=v,p=3,n=s,l=lat
वरुण वरुण pos=n,comp=y
ह्रदे ह्रद pos=n,g=m,c=7,n=s
वैष्णवम् वैष्णव pos=a,g=n,c=1,n=s
चक्रम् चक्र pos=n,g=n,c=1,n=s
आविद्धम् आव्यध् pos=va,g=n,c=1,n=s,f=part
विधूमेन विधूम pos=a,g=m,c=3,n=s
हविष्मता हविष्मत् pos=a,g=m,c=3,n=s