Original

अत्र राक्षसजात्यश्च भूतजात्यश्च मातले ।दिव्यप्रहरणाश्चासन्पूर्वदैवतनिर्मिताः ॥ १७ ॥

Segmented

अत्र राक्षस-जातयः च भूत-जातयः च मातले दिव्य-प्रहरणाः च आसन् पूर्व-दैवत-निर्मिताः

Analysis

Word Lemma Parse
अत्र अत्र pos=i
राक्षस राक्षस pos=n,comp=y
जातयः जाति pos=n,g=f,c=1,n=p
pos=i
भूत भूत pos=n,comp=y
जातयः जाति pos=n,g=f,c=1,n=p
pos=i
मातले मातलि pos=n,g=m,c=8,n=s
दिव्य दिव्य pos=a,comp=y
प्रहरणाः प्रहरण pos=n,g=m,c=1,n=p
pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
पूर्व पूर्व pos=n,comp=y
दैवत दैवत pos=n,comp=y
निर्मिताः निर्मा pos=va,g=m,c=1,n=p,f=part