Original

एतानि हृतराज्यानां दैतेयानां स्म मातले ।दीप्यमानानि दृश्यन्ते सर्वप्रहरणान्युत ॥ १५ ॥

Segmented

एतानि हृत-राज्यानाम् दैतेयानाम् स्म मातले दीप्यमानानि दृश्यन्ते सर्व-प्रहरणानि उत

Analysis

Word Lemma Parse
एतानि एतद् pos=n,g=n,c=1,n=p
हृत हृ pos=va,comp=y,f=part
राज्यानाम् राज्य pos=n,g=m,c=6,n=p
दैतेयानाम् दैतेय pos=n,g=m,c=6,n=p
स्म स्म pos=i
मातले मातलि pos=n,g=m,c=8,n=s
दीप्यमानानि दीप् pos=va,g=n,c=1,n=p,f=part
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
सर्व सर्व pos=n,comp=y
प्रहरणानि प्रहरण pos=n,g=n,c=1,n=p
उत उत pos=i