Original

भवनं पश्य वारुण्या यदेतत्सर्वकाञ्चनम् ।यां प्राप्य सुरतां प्राप्ताः सुराः सुरपतेः सखे ॥ १४ ॥

Segmented

भवनम् पश्य वारुण्या यद् एतत् सर्व-काञ्चनम् याम् प्राप्य सुर-ताम् प्राप्ताः सुराः सुरपतेः सखे

Analysis

Word Lemma Parse
भवनम् भवन pos=n,g=n,c=2,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
वारुण्या वारुणी pos=n,g=f,c=6,n=s
यद् यद् pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
काञ्चनम् काञ्चन pos=a,g=n,c=1,n=s
याम् यद् pos=n,g=f,c=2,n=s
प्राप्य प्राप् pos=vi
सुर सुर pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
प्राप्ताः प्राप् pos=va,g=m,c=1,n=p,f=part
सुराः सुर pos=n,g=m,c=1,n=p
सुरपतेः सुरपति pos=n,g=m,c=6,n=s
सखे सखि pos=n,g=,c=8,n=s