Original

ज्योत्स्नाकालीति यामाहुर्द्वितीयां रूपतः श्रियम् ।आदित्यस्यैव गोः पुत्रो ज्येष्ठः पुत्रः कृतः स्मृतः ॥ १३ ॥

Segmented

ज्योत्स्नाकाली इति याम् आहुः द्वितीयाम् रूपतः श्रियम् आदित्यस्य एव गोः पुत्रो ज्येष्ठः पुत्रः कृतः स्मृतः

Analysis

Word Lemma Parse
ज्योत्स्नाकाली ज्योत्स्नाकाली pos=n,g=f,c=1,n=s
इति इति pos=i
याम् यद् pos=n,g=f,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
द्वितीयाम् द्वितीय pos=a,g=f,c=2,n=s
रूपतः रूप pos=n,g=n,c=5,n=s
श्रियम् श्री pos=n,g=f,c=2,n=s
आदित्यस्य आदित्य pos=n,g=m,c=6,n=s
एव एव pos=i
गोः गो pos=n,g=,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
ज्येष्ठः ज्येष्ठ pos=a,g=m,c=1,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part