Original

एषोऽस्य पुत्रोऽभिमतः पुष्करः पुष्करेक्षणः ।रूपवान्दर्शनीयश्च सोमपुत्र्या वृतः पतिः ॥ १२ ॥

Segmented

एषो ऽस्य पुत्रो ऽभिमतः पुष्करः पुष्करेक्षणः रूपवान् दर्शनीयः च सोम-पुत्र्या वृतः पतिः

Analysis

Word Lemma Parse
एषो एतद् pos=n,g=m,c=1,n=s
ऽस्य इदम् pos=n,g=m,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
ऽभिमतः अभिमन् pos=va,g=m,c=1,n=s,f=part
पुष्करः पुष्कर pos=n,g=m,c=1,n=s
पुष्करेक्षणः पुष्करेक्षण pos=n,g=m,c=1,n=s
रूपवान् रूपवत् pos=a,g=m,c=1,n=s
दर्शनीयः दर्शनीय pos=a,g=m,c=1,n=s
pos=i
सोम सोम pos=n,comp=y
पुत्र्या पुत्री pos=n,g=f,c=3,n=s
वृतः वृ pos=va,g=m,c=1,n=s,f=part
पतिः पति pos=n,g=m,c=1,n=s