Original

एष पुत्रो महाप्राज्ञो वरुणस्येह गोपतेः ।एष तं शीलवृत्तेन शौचेन च विशिष्यते ॥ ११ ॥

Segmented

एष पुत्रो महा-प्राज्ञः वरुणस्य इह गोपतेः एष तम् शील-वृत्तेन शौचेन च विशिष्यते

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
वरुणस्य वरुण pos=n,g=m,c=6,n=s
इह इह pos=i
गोपतेः गोपति pos=n,g=m,c=6,n=s
एष एतद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
शील शील pos=n,comp=y
वृत्तेन वृत्त pos=n,g=n,c=3,n=s
शौचेन शौच pos=n,g=n,c=3,n=s
pos=i
विशिष्यते विशिष् pos=v,p=3,n=s,l=lat