Original

नारद उवाच ।दृष्टस्ते वरुणस्तात पुत्रपौत्रसमावृतः ।पश्योदकपतेः स्थानं सर्वतोभद्रमृद्धिमत् ॥ १० ॥

Segmented

नारद उवाच दृष्टः ते वरुणः तात पुत्र-पौत्र-समावृतः पश्य उदक-पत्युः स्थानम् सर्वतोभद्रम् ऋद्धिमत्

Analysis

Word Lemma Parse
नारद नारद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
वरुणः वरुण pos=n,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
पुत्र पुत्र pos=n,comp=y
पौत्र पौत्र pos=n,comp=y
समावृतः समावृ pos=va,g=m,c=1,n=s,f=part
पश्य पश् pos=v,p=2,n=s,l=lot
उदक उदक pos=n,comp=y
पत्युः पति pos=n,g=m,c=6,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
सर्वतोभद्रम् सर्वतोभद्र pos=a,g=n,c=2,n=s
ऋद्धिमत् ऋद्धिमत् pos=a,g=n,c=2,n=s