Original

कण्व उवाच ।मातलिस्तु व्रजन्मार्गे नारदेन महर्षिणा ।वरुणं गच्छता द्रष्टुं समागच्छद्यदृच्छया ॥ १ ॥

Segmented

कण्व उवाच मातलिः तु व्रजन् मार्गे नारदेन महा-ऋषिणा वरुणम् गच्छता द्रष्टुम् समागच्छद् यदृच्छया

Analysis

Word Lemma Parse
कण्व कण्व pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मातलिः मातलि pos=n,g=m,c=1,n=s
तु तु pos=i
व्रजन् व्रज् pos=va,g=m,c=1,n=s,f=part
मार्गे मार्ग pos=n,g=m,c=7,n=s
नारदेन नारद pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
ऋषिणा ऋषि pos=n,g=m,c=3,n=s
वरुणम् वरुण pos=n,g=m,c=2,n=s
गच्छता गम् pos=va,g=m,c=3,n=s,f=part
द्रष्टुम् दृश् pos=vi
समागच्छद् समागम् pos=v,p=3,n=s,l=lan
यदृच्छया यदृच्छा pos=n,g=f,c=3,n=s