Original

बलवानहमित्येव न मन्तव्यं सुयोधन ।बलवन्तो हि बलिभिर्दृश्यन्ते पुरुषर्षभ ॥ ९ ॥

Segmented

बलवान् अहम् इति एव न मन्तव्यम् सुयोधन बलवन्तो हि बलिभिः दृश्यन्ते पुरुष-ऋषभ

Analysis

Word Lemma Parse
बलवान् बलवत् pos=a,g=m,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
इति इति pos=i
एव एव pos=i
pos=i
मन्तव्यम् मन् pos=va,g=n,c=1,n=s,f=krtya
सुयोधन सुयोधन pos=n,g=m,c=8,n=s
बलवन्तो बलवत् pos=a,g=m,c=1,n=p
हि हि pos=i
बलिभिः बलिन् pos=a,g=m,c=3,n=p
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s