Original

भूयिष्ठेन तु राजानः श्रियं भुक्त्वायुषः क्षये ।मरणं प्रतिगच्छन्ति भोक्तुं सुकृतदुष्कृतम् ॥ ७ ॥

Segmented

भूयिष्ठेन तु राजानः श्रियम् भुक्त्वा आयुषः क्षये मरणम् प्रतिगच्छन्ति भोक्तुम् सुकृत-दुष्कृतम्

Analysis

Word Lemma Parse
भूयिष्ठेन भूयिष्ठ pos=a,g=n,c=3,n=s
तु तु pos=i
राजानः राजन् pos=n,g=m,c=1,n=p
श्रियम् श्री pos=n,g=f,c=2,n=s
भुक्त्वा भुज् pos=vi
आयुषः आयुस् pos=n,g=n,c=6,n=s
क्षये क्षय pos=n,g=m,c=7,n=s
मरणम् मरण pos=n,g=n,c=2,n=s
प्रतिगच्छन्ति प्रतिगम् pos=v,p=3,n=p,l=lat
भोक्तुम् भुज् pos=vi
सुकृत सुकृत pos=n,comp=y
दुष्कृतम् दुष्कृत pos=n,g=n,c=2,n=s