Original

मुहूर्तमरणास्त्वन्ये मानुषा मृगपक्षिणः ।तिर्यग्योन्यश्च ये चान्ये जीवलोकचराः स्मृताः ॥ ६ ॥

Segmented

मुहूर्त-मरणाः तु अन्ये मानुषा मृग-पक्षिणः तिर्यग्योन्यः च ये च अन्ये जीव-लोक-चराः स्मृताः

Analysis

Word Lemma Parse
मुहूर्त मुहूर्त pos=n,comp=y
मरणाः मरण pos=n,g=m,c=1,n=p
तु तु pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
मानुषा मानुष pos=n,g=m,c=1,n=p
मृग मृग pos=n,comp=y
पक्षिणः पक्षिन् pos=n,g=m,c=1,n=p
तिर्यग्योन्यः तिर्यग्योनि pos=n,g=f,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
जीव जीव pos=n,comp=y
लोक लोक pos=n,comp=y
चराः चर pos=a,g=m,c=1,n=p
स्मृताः स्मृ pos=va,g=m,c=1,n=p,f=part