Original

ते च क्षयान्ते जगतो हित्वा लोकत्रयं सदा ।क्षयं गच्छन्ति वै सर्वे सृज्यन्ते च पुनः पुनः ॥ ५ ॥

Segmented

ते च क्षय-अन्ते जगतो हित्वा लोक-त्रयम् सदा क्षयम् गच्छन्ति वै सर्वे सृज्यन्ते च पुनः पुनः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
pos=i
क्षय क्षय pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
जगतो जगन्त् pos=n,g=n,c=6,n=s
हित्वा हा pos=vi
लोक लोक pos=n,comp=y
त्रयम् त्रय pos=n,g=n,c=2,n=s
सदा सदा pos=i
क्षयम् क्षय pos=n,g=m,c=2,n=s
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
वै वै pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
सृज्यन्ते सृज् pos=v,p=3,n=p,l=lat
pos=i
पुनः पुनर् pos=i
पुनः पुनर् pos=i