Original

आदित्यानां हि सर्वेषां विष्णुरेकः सनातनः ।अजय्यश्चाव्ययश्चैव शाश्वतः प्रभुरीश्वरः ॥ ३ ॥

Segmented

आदित्यानाम् हि सर्वेषाम् विष्णुः एकः सनातनः अजय्यः च अव्ययः च एव शाश्वतः प्रभुः ईश्वरः

Analysis

Word Lemma Parse
आदित्यानाम् आदित्य pos=n,g=m,c=6,n=p
हि हि pos=i
सर्वेषाम् सर्व pos=n,g=n,c=6,n=p
विष्णुः विष्णु pos=n,g=m,c=1,n=s
एकः एक pos=n,g=m,c=1,n=s
सनातनः सनातन pos=a,g=m,c=1,n=s
अजय्यः अजय्य pos=a,g=m,c=1,n=s
pos=i
अव्ययः अव्यय pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
शाश्वतः शाश्वत pos=a,g=m,c=1,n=s
प्रभुः प्रभु pos=n,g=m,c=1,n=s
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s