Original

न मे देवमनुष्येषु गुणकेश्याः समो वरः ।रूपतो दृश्यते कश्चिन्नागेषु भविता ध्रुवम् ॥ २० ॥

Segmented

न मे देव-मनुष्येषु गुणकेश्याः समो वरः रूपतो दृश्यते कश्चिद् नागेषु भविता ध्रुवम्

Analysis

Word Lemma Parse
pos=i
मे मद् pos=n,g=,c=6,n=s
देव देव pos=n,comp=y
मनुष्येषु मनुष्य pos=n,g=m,c=7,n=p
गुणकेश्याः गुणकेशी pos=n,g=f,c=6,n=s
समो सम pos=n,g=m,c=1,n=s
वरः वर pos=n,g=m,c=1,n=s
रूपतो रूप pos=n,g=n,c=5,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
नागेषु नाग pos=n,g=m,c=7,n=p
भविता भू pos=v,p=3,n=s,l=lrt
ध्रुवम् ध्रुवम् pos=i