Original

अक्षयश्चाव्ययश्चैव ब्रह्मा लोकपितामहः ।तथैव भगवन्तौ तौ नरनारायणावृषी ॥ २ ॥

Segmented

अक्षयः च अव्ययः च एव ब्रह्मा लोकपितामहः तथा एव भगवन्तौ तौ नर-नारायणौ ऋषी

Analysis

Word Lemma Parse
अक्षयः अक्षय pos=a,g=m,c=1,n=s
pos=i
अव्ययः अव्यय pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
लोकपितामहः लोकपितामह pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
भगवन्तौ भगवन्त् pos=n,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=1,n=d
नर नर pos=n,comp=y
नारायणौ नारायण pos=n,g=m,c=1,n=d
ऋषी ऋषि pos=n,g=m,c=1,n=d