Original

न देवान्नैव दितिजान्न गन्धर्वान्न मानुषान् ।अरोचयं वरकृते तथैव बहुलानृषीन् ॥ १८ ॥

Segmented

न देवान् न एव दितिजान् न गन्धर्वान् न मानुषान् अरोचयम् वर-कृते तथा एव बहुलान् ऋषीन्

Analysis

Word Lemma Parse
pos=i
देवान् देव pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
दितिजान् दितिज pos=n,g=m,c=2,n=p
pos=i
गन्धर्वान् गन्धर्व pos=n,g=m,c=2,n=p
pos=i
मानुषान् मानुष pos=n,g=m,c=2,n=p
अरोचयम् रोचय् pos=v,p=1,n=s,l=lan
वर वर pos=n,comp=y
कृते कृते pos=i
तथा तथा pos=i
एव एव pos=i
बहुलान् बहुल pos=a,g=m,c=2,n=p
ऋषीन् ऋषि pos=n,g=m,c=2,n=p