Original

देवमानुषलोकौ द्वौ मानसेनैव चक्षुषा ।अवगाह्यैव विचितौ न च मे रोचते वरः ॥ १७ ॥

Segmented

देव-मानुष-लोकौ द्वौ मानसेन एव चक्षुषा अवगाह्य एव विचितौ न च मे रोचते वरः

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
मानुष मानुष pos=n,comp=y
लोकौ लोक pos=n,g=m,c=1,n=d
द्वौ द्वि pos=n,g=m,c=1,n=d
मानसेन मानस pos=a,g=n,c=3,n=s
एव एव pos=i
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s
अवगाह्य अवगाह् pos=vi
एव एव pos=i
विचितौ विचि pos=va,g=m,c=1,n=d,f=part
pos=i
pos=i
मे मद् pos=n,g=,c=6,n=s
रोचते रुच् pos=v,p=3,n=s,l=lat
वरः वर pos=n,g=m,c=1,n=s