Original

मातुः कुलं पितृकुलं यत्र चैव प्रदीयते ।कुलत्रयं संशयितं कुरुते कन्यका सताम् ॥ १६ ॥

Segmented

मातुः कुलम् पितृ-कुलम् यत्र च एव प्रदीयते कुल-त्रयम् संशयितम् कुरुते कन्यका सताम्

Analysis

Word Lemma Parse
मातुः मातृ pos=n,g=f,c=6,n=s
कुलम् कुल pos=n,g=n,c=1,n=s
पितृ पितृ pos=n,comp=y
कुलम् कुल pos=n,g=n,c=1,n=s
यत्र यत्र pos=i
pos=i
एव एव pos=i
प्रदीयते प्रदा pos=v,p=3,n=s,l=lat
कुल कुल pos=n,comp=y
त्रयम् त्रय pos=n,g=n,c=2,n=s
संशयितम् संशयित pos=a,g=n,c=2,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
कन्यका कन्यका pos=n,g=f,c=1,n=s
सताम् सत् pos=a,g=m,c=6,n=p