Original

धिक्खल्वलघुशीलानामुच्छ्रितानां यशस्विनाम् ।नराणामृद्धसत्त्वानां कुले कन्याप्ररोहणम् ॥ १५ ॥

Segmented

धिक् खल्व-लघु-शीलानाम् उच्छ्रितानाम् यशस्विनाम् नराणाम् ऋद्ध-सत्त्वानाम् कुले कन्या-प्ररोहणम्

Analysis

Word Lemma Parse
धिक् धिक् pos=i
खल्व खल्व pos=n,comp=y
लघु लघु pos=a,comp=y
शीलानाम् शील pos=n,g=m,c=6,n=p
उच्छ्रितानाम् उच्छ्रि pos=va,g=m,c=6,n=p,f=part
यशस्विनाम् यशस्विन् pos=a,g=m,c=6,n=p
नराणाम् नर pos=n,g=m,c=6,n=p
ऋद्ध ऋध् pos=va,comp=y,f=part
सत्त्वानाम् सत्त्व pos=n,g=m,c=6,n=p
कुले कुल pos=n,g=n,c=7,n=s
कन्या कन्या pos=n,comp=y
प्ररोहणम् प्ररोहण pos=n,g=n,c=1,n=s