Original

गुणकेशीति विख्याता नाम्ना सा देवरूपिणी ।श्रिया च वपुषा चैव स्त्रियोऽन्याः सातिरिच्यते ॥ १३ ॥

Segmented

गुणकेशी इति विख्याता नाम्ना सा देव-रूपिणी श्रिया च वपुषा च एव स्त्रियो ऽन्याः सा अतिरिच्यते

Analysis

Word Lemma Parse
गुणकेशी गुणकेशी pos=n,g=f,c=1,n=s
इति इति pos=i
विख्याता विख्या pos=va,g=f,c=1,n=s,f=part
नाम्ना नामन् pos=n,g=n,c=3,n=s
सा तद् pos=n,g=f,c=1,n=s
देव देव pos=n,comp=y
रूपिणी रूपिन् pos=a,g=f,c=1,n=s
श्रिया श्री pos=n,g=f,c=3,n=s
pos=i
वपुषा वपुस् pos=n,g=n,c=3,n=s
pos=i
एव एव pos=i
स्त्रियो स्त्री pos=n,g=f,c=2,n=p
ऽन्याः अन्य pos=n,g=f,c=2,n=p
सा तद् pos=n,g=f,c=1,n=s
अतिरिच्यते अतिरिच् pos=v,p=3,n=s,l=lat