Original

न बलं बलिनां मध्ये बलं भवति कौरव ।बलवन्तो हि ते सर्वे पाण्डवा देवविक्रमाः ॥ १० ॥

Segmented

न बलम् बलिनाम् मध्ये बलम् भवति कौरव बलवन्तो हि ते सर्वे पाण्डवा देव-विक्रमाः

Analysis

Word Lemma Parse
pos=i
बलम् बल pos=n,g=n,c=1,n=s
बलिनाम् बलिन् pos=a,g=m,c=6,n=p
मध्ये मध्य pos=n,g=n,c=7,n=s
बलम् बल pos=n,g=n,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
कौरव कौरव pos=n,g=m,c=8,n=s
बलवन्तो बलवत् pos=a,g=m,c=1,n=p
हि हि pos=i
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
देव देव pos=n,comp=y
विक्रमाः विक्रम pos=n,g=m,c=1,n=p