Original

वैशंपायन उवाच ।जामदग्न्यवचः श्रुत्वा कण्वोऽपि भगवानृषिः ।दुर्योधनमिदं वाक्यमब्रवीत्कुरुसंसदि ॥ १ ॥

Segmented

वैशंपायन उवाच जामदग्न्य-वचः श्रुत्वा कण्वो ऽपि भगवान् ऋषिः दुर्योधनम् इदम् वाक्यम् अब्रवीत् कुरु-संसदि

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
जामदग्न्य जामदग्न्य pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
कण्वो कण्व pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
भगवान् भगवत् pos=a,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
कुरु कुरु pos=n,comp=y
संसदि संसद् pos=n,g=f,c=7,n=s