Original

तं स्म वैद्या अकृपणा ब्राह्मणाः सर्वतोऽभयाः ।प्रत्यषेधन्त राजानं श्लाघमानं पुनः पुनः ॥ ९ ॥

Segmented

तम् स्म वैद्या अकृपणा ब्राह्मणाः सर्वतो ऽभयाः प्रत्यषेधन्त राजानम् श्लाघमानम् पुनः पुनः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
स्म स्म pos=i
वैद्या वैद्य pos=n,g=m,c=1,n=p
अकृपणा अकृपण pos=a,g=m,c=1,n=p
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
सर्वतो सर्वतस् pos=i
ऽभयाः अभय pos=a,g=m,c=1,n=p
प्रत्यषेधन्त प्रतिषिध् pos=v,p=3,n=p,l=lan
राजानम् राजन् pos=n,g=m,c=2,n=s
श्लाघमानम् श्लाघ् pos=va,g=m,c=2,n=s,f=part
पुनः पुनर् pos=i
पुनः पुनर् pos=i