Original

इति ब्रुवन्नन्वचरत्स राजा पृथिवीमिमाम् ।दर्पेण महता मत्तः कंचिदन्यमचिन्तयन् ॥ ८ ॥

Segmented

इति ब्रुवन्न् अन्वचरत् स राजा पृथिवीम् इमाम् दर्पेण महता मत्तः कंचिद् अन्यम् अचिन्तयन्

Analysis

Word Lemma Parse
इति इति pos=i
ब्रुवन्न् ब्रू pos=va,g=m,c=1,n=s,f=part
अन्वचरत् अनुचर् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
दर्पेण दर्प pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
मत्तः मद् pos=va,g=m,c=1,n=s,f=part
कंचिद् कश्चित् pos=n,g=m,c=2,n=s
अन्यम् अन्य pos=n,g=m,c=2,n=s
अचिन्तयन् अचिन्तयत् pos=a,g=m,c=1,n=s