Original

अस्ति कश्चिद्विशिष्टो वा मद्विधो वा भवेद्युधि ।शूद्रो वैश्यः क्षत्रियो वा ब्राह्मणो वापि शस्त्रभृत् ॥ ७ ॥

Segmented

अस्ति कश्चिद् विशिष्टो वा मद्विधो वा भवेद् युधि शूद्रो वैश्यः क्षत्रियो वा ब्राह्मणो वा अपि शस्त्रभृत्

Analysis

Word Lemma Parse
अस्ति अस् pos=v,p=3,n=s,l=lat
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
विशिष्टो विशिष् pos=va,g=m,c=1,n=s,f=part
वा वा pos=i
मद्विधो मद्विध pos=a,g=m,c=1,n=s
वा वा pos=i
भवेद् भू pos=v,p=3,n=s,l=vidhilin
युधि युध् pos=n,g=f,c=7,n=s
शूद्रो शूद्र pos=n,g=m,c=1,n=s
वैश्यः वैश्य pos=n,g=m,c=1,n=s
क्षत्रियो क्षत्रिय pos=n,g=m,c=1,n=s
वा वा pos=i
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
वा वा pos=i
अपि अपि pos=i
शस्त्रभृत् शस्त्रभृत् pos=n,g=m,c=1,n=s