Original

स स्म नित्यं निशापाये प्रातरुत्थाय वीर्यवान् ।ब्राह्मणान्क्षत्रियांश्चैव पृच्छन्नास्ते महारथः ॥ ६ ॥

Segmented

स स्म नित्यम् निशा-अपाये प्रातः उत्थाय वीर्यवान् ब्राह्मणान् क्षत्रियाम् च एव पृच्छन्न् आस्ते महा-रथः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
स्म स्म pos=i
नित्यम् नित्यम् pos=i
निशा निशा pos=n,comp=y
अपाये अपाय pos=n,g=m,c=7,n=s
प्रातः प्रातर् pos=i
उत्थाय उत्था pos=vi
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
क्षत्रियाम् क्षत्रिय pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
पृच्छन्न् प्रच्छ् pos=va,g=m,c=1,n=s,f=part
आस्ते आस् pos=v,p=3,n=s,l=lat
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s