Original

भवतां च कुरुश्रेष्ठ कुलं बहुमतं भुवि ।तत्तथैवास्तु भद्रं ते स्वार्थमेवानुचिन्तय ॥ ४५ ॥

Segmented

भवताम् च कुरु-श्रेष्ठ कुलम् बहु-मतम् भुवि तत् तथा एव अस्तु भद्रम् ते स्व-अर्थम् एव अनुचिन्तय

Analysis

Word Lemma Parse
भवताम् भवत् pos=a,g=m,c=6,n=p
pos=i
कुरु कुरु pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
कुलम् कुल pos=n,g=n,c=1,n=s
बहु बहु pos=a,comp=y
मतम् मन् pos=va,g=n,c=1,n=s,f=part
भुवि भू pos=n,g=f,c=7,n=s
तत् तद् pos=n,g=n,c=1,n=s
तथा तथा pos=i
एव एव pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
स्व स्व pos=a,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
एव एव pos=i
अनुचिन्तय अनुचिन्तय् pos=v,p=2,n=s,l=lot