Original

नरनारायणौ यौ तौ तावेवार्जुनकेशवौ ।विजानीहि महाराज प्रवीरौ पुरुषर्षभौ ॥ ४२ ॥

Segmented

नर-नारायणौ यौ तौ तौ एव अर्जुन-केशवौ विजानीहि महा-राज प्रवीरौ पुरुष-ऋषभौ

Analysis

Word Lemma Parse
नर नर pos=n,comp=y
नारायणौ नारायण pos=n,g=m,c=1,n=d
यौ यद् pos=n,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=1,n=d
एव एव pos=i
अर्जुन अर्जुन pos=n,comp=y
केशवौ केशव pos=n,g=m,c=1,n=d
विजानीहि विज्ञा pos=v,p=2,n=s,l=lot
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
प्रवीरौ प्रवीर pos=n,g=m,c=2,n=d
पुरुष पुरुष pos=n,comp=y
ऋषभौ ऋषभ pos=n,g=m,c=2,n=d