Original

असंख्येया गुणाः पार्थे तद्विशिष्टो जनार्दनः ।त्वमेव भूयो जानासि कुन्तीपुत्रं धनंजयम् ॥ ४१ ॥

Segmented

असंख्येया गुणाः पार्थे तद्-विशिष्टः जनार्दनः त्वम् एव भूयो जानासि कुन्ती-पुत्रम् धनंजयम्

Analysis

Word Lemma Parse
असंख्येया असंख्येय pos=a,g=m,c=1,n=p
गुणाः गुण pos=n,g=m,c=1,n=p
पार्थे पार्थ pos=n,g=m,c=7,n=s
तद् तद् pos=n,comp=y
विशिष्टः विशिष् pos=va,g=m,c=1,n=s,f=part
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
भूयो भूयस् pos=i
जानासि ज्ञा pos=v,p=2,n=s,l=lat
कुन्ती कुन्ती pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
धनंजयम् धनंजय pos=n,g=m,c=2,n=s