Original

इमामेकोपमां राजञ्शृणु सत्यामशङ्कितः ।तां श्रुत्वा श्रेय आदत्स्व यदि साध्विति मन्यसे ॥ ४ ॥

Segmented

इमाम् एक-उपमाम् राजञ् शृणु सत्याम् अशङ्कितः ताम् श्रुत्वा श्रेय आदत्स्व यदि साधु इति मन्यसे

Analysis

Word Lemma Parse
इमाम् इदम् pos=n,g=f,c=2,n=s
एक एक pos=n,comp=y
उपमाम् उपमा pos=n,g=f,c=2,n=s
राजञ् राजन् pos=n,g=m,c=8,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
सत्याम् सत्य pos=a,g=f,c=2,n=s
अशङ्कितः अशङ्कित pos=a,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
श्रुत्वा श्रु pos=vi
श्रेय श्रेयस् pos=n,g=n,c=2,n=s
आदत्स्व आदा pos=v,p=2,n=s,l=lot
यदि यदि pos=i
साधु साधु pos=a,g=n,c=2,n=s
इति इति pos=i
मन्यसे मन् pos=v,p=2,n=s,l=lat