Original

एतैर्विद्धाः सर्व एव मरणं यान्ति मानवाः ।उन्मत्ताश्च विचेष्टन्ते नष्टसंज्ञा विचेतसः ॥ ३९ ॥

Segmented

एतैः विद्धाः सर्व एव मरणम् यान्ति मानवाः उन्मत्ताः च विचेष्टन्ते नष्ट-संज्ञाः विचेतसः

Analysis

Word Lemma Parse
एतैः एतद् pos=n,g=n,c=3,n=p
विद्धाः व्यध् pos=va,g=m,c=1,n=p,f=part
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
मरणम् मरण pos=n,g=n,c=2,n=s
यान्ति या pos=v,p=3,n=p,l=lat
मानवाः मानव pos=n,g=m,c=1,n=p
उन्मत्ताः उन्मद् pos=va,g=m,c=1,n=p,f=part
pos=i
विचेष्टन्ते विचेष्ट् pos=v,p=3,n=p,l=lat
नष्ट नश् pos=va,comp=y,f=part
संज्ञाः संज्ञा pos=n,g=m,c=1,n=p
विचेतसः विचेतस् pos=a,g=m,c=1,n=p