Original

तस्माद्यावद्धनुःश्रेष्ठे गाण्डीवेऽस्त्रं न युज्यते ।तावत्त्वं मानमुत्सृज्य गच्छ राजन्धनंजयम् ॥ ३७ ॥

Segmented

तस्माद् यावद् धनुः-श्रेष्ठे गाण्डीवे ऽस्त्रम् न युज्यते तावत् त्वम् मानम् उत्सृज्य गच्छ राजन् धनंजयम्

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
यावद् यावत् pos=i
धनुः धनुस् pos=n,comp=y
श्रेष्ठे श्रेष्ठ pos=a,g=n,c=7,n=s
गाण्डीवे गाण्डीव pos=n,g=n,c=7,n=s
ऽस्त्रम् अस्त्र pos=n,g=n,c=1,n=s
pos=i
युज्यते युज् pos=v,p=3,n=s,l=lat
तावत् तावत् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
मानम् मान pos=n,g=m,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
गच्छ गम् pos=v,p=2,n=s,l=lot
राजन् राजन् pos=n,g=m,c=8,n=s
धनंजयम् धनंजय pos=n,g=m,c=2,n=s