Original

सुमहच्चापि तत्कर्म यन्नरेण कृतं पुरा ।ततो गुणैः सुबहुभिः श्रेष्ठो नारायणोऽभवत् ॥ ३६ ॥

Segmented

सु महत् च अपि तत् कर्म यत् नरेण कृतम् पुरा ततो गुणैः सु बहुभिः श्रेष्ठो नारायणो ऽभवत्

Analysis

Word Lemma Parse
सु सु pos=i
महत् महत् pos=a,g=n,c=1,n=s
pos=i
अपि अपि pos=i
तत् तद् pos=n,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
नरेण नर pos=n,g=m,c=3,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
पुरा पुरा pos=i
ततो ततस् pos=i
गुणैः गुण pos=n,g=m,c=3,n=p
सु सु pos=i
बहुभिः बहु pos=a,g=m,c=3,n=p
श्रेष्ठो श्रेष्ठ pos=a,g=m,c=1,n=s
नारायणो नारायण pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan