Original

ततो राजा तयोः पादावभिवाद्य महात्मनोः ।प्रत्याजगाम स्वपुरं धर्मं चैवाचिनोद्भृशम् ॥ ३५ ॥

Segmented

ततो राजा तयोः पादौ अभिवाद्य महात्मनोः प्रत्याजगाम स्व-पुरम् धर्मम् च एव आचिनोत् भृशम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
तयोः तद् pos=n,g=m,c=6,n=d
पादौ पाद pos=n,g=m,c=2,n=d
अभिवाद्य अभिवादय् pos=vi
महात्मनोः महात्मन् pos=a,g=m,c=6,n=d
प्रत्याजगाम प्रत्यागम् pos=v,p=3,n=s,l=lit
स्व स्व pos=a,comp=y
पुरम् पुर pos=n,g=n,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
आचिनोत् आचि pos=v,p=3,n=s,l=lan
भृशम् भृशम् pos=i