Original

अनुज्ञातः स्वस्ति गच्छ मैवं भूयः समाचरेः ।कुशलं ब्राह्मणान्पृच्छेरावयोर्वचनाद्भृशम् ॥ ३४ ॥

Segmented

अनुज्ञातः स्वस्ति गच्छ मा एवम् भूयः समाचरेः कुशलम् ब्राह्मणान् पृच्छेः आवयोः वचनाद् भृशम्

Analysis

Word Lemma Parse
अनुज्ञातः अनुज्ञा pos=va,g=m,c=1,n=s,f=part
स्वस्ति स्वस्ति pos=n,g=n,c=2,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
मा मा pos=i
एवम् एवम् pos=i
भूयः भूयस् pos=i
समाचरेः समाचर् pos=v,p=2,n=s,l=vidhilin
कुशलम् कुशल pos=n,g=n,c=2,n=s
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
पृच्छेः प्रच्छ् pos=v,p=2,n=s,l=vidhilin
आवयोः मद् pos=n,g=,c=6,n=d
वचनाद् वचन pos=n,g=n,c=5,n=s
भृशम् भृशम् pos=i