Original

कृतप्रज्ञो वीतलोभो निरहंकार आत्मवान् ।दान्तः क्षान्तो मृदुः क्षेमः प्रजाः पालय पार्थिव ॥ ३३ ॥

Segmented

कृतप्रज्ञो वीत-लोभः निरहंकार आत्मवान् दान्तः क्षान्तो मृदुः क्षेमः प्रजाः पालय पार्थिव

Analysis

Word Lemma Parse
कृतप्रज्ञो कृतप्रज्ञ pos=a,g=m,c=1,n=s
वीत वी pos=va,comp=y,f=part
लोभः लोभ pos=n,g=m,c=1,n=s
निरहंकार निरहंकार pos=a,g=m,c=1,n=s
आत्मवान् आत्मवत् pos=a,g=m,c=1,n=s
दान्तः दम् pos=va,g=m,c=1,n=s,f=part
क्षान्तो क्षम् pos=va,g=m,c=1,n=s,f=part
मृदुः मृदु pos=a,g=m,c=1,n=s
क्षेमः क्षेम pos=a,g=m,c=1,n=s
प्रजाः प्रजा pos=n,g=f,c=2,n=p
पालय पालय् pos=v,p=2,n=s,l=lot
पार्थिव पार्थिव pos=n,g=m,c=8,n=s