Original

मा च दर्पसमाविष्टः क्षेप्सीः कांश्चित्कदाचन ।अल्पीयांसं विशिष्टं वा तत्ते राजन्परं हितम् ॥ ३२ ॥

Segmented

मा च दर्प-समाविष्टः क्षेप्सीः कांश्चित् कदाचन अल्पीयांसम् विशिष्टम् वा तत् ते राजन् परम् हितम्

Analysis

Word Lemma Parse
मा मा pos=i
pos=i
दर्प दर्प pos=n,comp=y
समाविष्टः समाविश् pos=va,g=m,c=1,n=s,f=part
क्षेप्सीः क्षिप् pos=v,p=2,n=s,l=lun_unaug
कांश्चित् कश्चित् pos=n,g=m,c=2,n=p
कदाचन कदाचन pos=i
अल्पीयांसम् अल्पीयस् pos=a,g=m,c=2,n=s
विशिष्टम् विशिष् pos=va,g=m,c=2,n=s,f=part
वा वा pos=i
तत् तद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
परम् पर pos=n,g=n,c=1,n=s
हितम् हित pos=a,g=n,c=1,n=s