Original

तमब्रवीन्नरो राजञ्शरण्यः शरणैषिणाम् ।ब्रह्मण्यो भव धर्मात्मा मा च स्मैवं पुनः कृथाः ॥ ३१ ॥

Segmented

तम् अब्रवीत् नरः राजञ् शरण्यः शरण-एषिणाम् ब्रह्मण्यो भव धर्म-आत्मा मा च स्म एवम् पुनः कृथाः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
नरः नर pos=n,g=m,c=1,n=s
राजञ् राजन् pos=n,g=m,c=8,n=s
शरण्यः शरण्य pos=a,g=m,c=1,n=s
शरण शरण pos=n,comp=y
एषिणाम् एषिन् pos=a,g=m,c=6,n=p
ब्रह्मण्यो ब्रह्मण्य pos=a,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
मा मा pos=i
pos=i
स्म स्म pos=i
एवम् एवम् pos=i
पुनः पुनर् pos=i
कृथाः कृ pos=v,p=2,n=s,l=lun_unaug