Original

स दृष्ट्वा श्वेतमाकाशमिषीकाभिः समाचितम् ।पादयोर्न्यपतद्राजा स्वस्ति मेऽस्त्विति चाब्रवीत् ॥ ३० ॥

Segmented

स दृष्ट्वा श्वेतम् आकाशम् इषीकाभिः समाचितम् पादयोः न्यपतद् राजा स्वस्ति मे अस्तु इति च अब्रवीत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
श्वेतम् श्वेत pos=a,g=m,c=2,n=s
आकाशम् आकाश pos=n,g=m,c=2,n=s
इषीकाभिः इषीका pos=n,g=f,c=3,n=p
समाचितम् समाचि pos=va,g=m,c=2,n=s,f=part
पादयोः पाद pos=n,g=m,c=7,n=d
न्यपतद् निपत् pos=v,p=3,n=s,l=lan
राजा राजन् pos=n,g=m,c=1,n=s
स्वस्ति स्वस्ति pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
इति इति pos=i
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan