Original

तथा तेषु च सर्वेषु तूष्णींभूतेषु राजसु ।जामदग्न्य इदं वाक्यमब्रवीत्कुरुसंसदि ॥ ३ ॥

Segmented

तथा तेषु च सर्वेषु तूष्णींभूतेषु राजसु जामदग्न्य इदम् वाक्यम् अब्रवीत् कुरु-संसदि

Analysis

Word Lemma Parse
तथा तथा pos=i
तेषु तद् pos=n,g=m,c=7,n=p
pos=i
सर्वेषु सर्व pos=n,g=m,c=7,n=p
तूष्णींभूतेषु तूष्णींभूत pos=a,g=m,c=7,n=p
राजसु राजन् pos=n,g=m,c=7,n=p
जामदग्न्य जामदग्न्य pos=n,g=m,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
कुरु कुरु pos=n,comp=y
संसदि संसद् pos=n,g=f,c=7,n=s